B 345-14 Svarodaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/14
Title: Svarodaya
Dimensions: 25.6 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7441
Remarks:
Reel No. B 345-14 Inventory No. 73739
Title Svarodaya
Author Hari Dīkṣita
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 25.5 x 11.0 cm
Folios 5
Lines per Folio 8
Foliation figures in lower right-hand margin of the verso
Date of Copying ŚS 1641
Place of Deposit NAK
Accession No. 5/7441
Manuscript Features
Incomplete; 1v is missing.
Excerpts
Beginning
-[ca]turthakaṃ || 5 ||
ākāśaṃ paṃcamaṃ tattvaṃ vaheyur ghaṭikāmitaṃ ||
tāsā(!) tu lakṣaṇaṃ proktaṃ śvaraśāstravicakṣaṇaiḥ || 6 ||
nāsāmadhya(!) dharā tattvaṃ jalatattvaṃ vahed adhaḥ ||
agnitattvaṃ tathorddvaṃ vai nāsā vāme ʼnalo vahet || 7 ||
nāśāyā sparśato vāyur ākāśaṃ tattvakaṃ viduḥ ||
aṣṭāṃgulo vahed vāyur atilaś catur aṃgulaḥ || [8 ||]
dvādaśāṃgulamāhendraṃ śoḍaṣāṃgula vāruṇaṃ ||
darpaṇena samālokya tatra svāsaṃ ca ni(!)kṣipet || 9 || (fol. 2r1–6)
End
śoke(!)kārṇavabhūpeṣu hy urje kṛṣṇāṣṭamī dine ||
budhe budhais tu sāmānya yā kṛnā svaradīpikā || 62 ||
śailagrāmabhavaḥ kule dinakaraḥ śrīviṣṇuśarmāvaras
tatputro dvijarājavṛṃdamukuṭālaṃkāracūḍāmaṇiḥ ||
jātaḥ śrībudhavaidyanāthasukṛtī tasyātmajaḥ śrīhariḥ ||
svaradīpikā viracitā bālānubodhāya vai || 63 ||(!)<ref name="ftn1">unmetric</ref> (fol. 6r5–8)
Colophon
iti śrīdīkṣitavaidyanāthātmajena hariṇā svaradīpikā viracita(!) iti || || śubham astu ||
karaṇabharaṇadoṣaṃ vārasaṃkrāntidoṣaṃ
... (fol. 6v1)
iti śrī dīkṣita vaidya nāthātmajena hariṇāsvara dīpikā viracita iti || || śubhamastu || (fol. 6v1–2)
Microfilm Details
Reel No. B 345/14
Date of Filming 26-09-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 11-07-2008
Bibliography
<references/>