B 345-14 Svarodaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/14
Title: Svarodaya
Dimensions: 25.6 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7441
Remarks:


Reel No. B 345-14 Inventory No. 73739

Title Svarodaya

Author Hari Dīkṣita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.5 x 11.0 cm

Folios 5

Lines per Folio 8

Foliation figures in lower right-hand margin of the verso

Date of Copying ŚS 1641

Place of Deposit NAK

Accession No. 5/7441

Manuscript Features

Incomplete; 1v is missing.

Excerpts

Beginning

-[ca]turthakaṃ || 5 ||

ākāśaṃ paṃcamaṃ tattvaṃ vaheyur ghaṭikāmitaṃ ||

tāsā(!) tu lakṣaṇaṃ proktaṃ śvaraśāstravicakṣaṇaiḥ || 6 ||

nāsāmadhya(!) dharā tattvaṃ jalatattvaṃ vahed adhaḥ ||

agnitattvaṃ tathorddvaṃ vai nāsā vāme ʼnalo vahet || 7 ||

nāśāyā sparśato vāyur ākāśaṃ tattvakaṃ viduḥ ||

aṣṭāṃgulo vahed vāyur atilaś catur aṃgulaḥ || [8 ||]

dvādaśāṃgulamāhendraṃ śoḍaṣāṃgula vāruṇaṃ ||

darpaṇena samālokya tatra svāsaṃ ca ni(!)kṣipet || 9 || (fol. 2r1–6)

End

śoke(!)kārṇavabhūpeṣu hy urje kṛṣṇāṣṭamī dine ||

budhe budhais tu sāmānya yā kṛnā svaradīpikā || 62 ||

śailagrāmabhavaḥ kule dinakaraḥ śrīviṣṇuśarmāvaras

tatputro dvijarājavṛṃdamukuṭālaṃkāracūḍāmaṇiḥ ||

jātaḥ śrībudhavaidyanāthasukṛtī tasyātmajaḥ śrīhariḥ ||

svaradīpikā viracitā bālānubodhāya vai || 63 ||(!)<ref name="ftn1">unmetric</ref> (fol. 6r5–8)

Colophon

iti śrīdīkṣitavaidyanāthātmajena hariṇā svaradīpikā viracita(!) iti || || śubham astu ||

karaṇabharaṇadoṣaṃ vārasaṃkrāntidoṣaṃ

... (fol. 6v1)

iti śrī dīkṣita vaidya nāthātmajena hariṇāsvara dīpikā viracita iti || || śubhamastu || (fol. 6v1–2)

Microfilm Details

Reel No. B 345/14

Date of Filming 26-09-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-07-2008

Bibliography


<references/>